A 972-11 Bhūtinīprakaraṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 972/11
Title: Bhūtinīprakaraṇa
Dimensions: 28 x 11 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5950
Remarks: B 135/21


Reel No. A 972-11 Inventory No. 12009

Title Bhūtinīprakaraṇa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 11.0 cm

Folios 4

Lines per Folio 8

Foliation figures in the upper left-hand margin under the abbreviation bhū.ma. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/5950

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

sarasvatyai namaḥ || ||

atha bhūtinīmaṃtraḥ || ||

atha phetkāriṇītaṃtre ||

oṃ hrīṃ hrīṃ phaṭ phaṭ vibhīkā hūṃ hūṃ ||

ādyā vibhūṃṣṇī devī parā kuṇḍaladhāriṇī ||

hāriṇī siṃhinī caiva haṃsinī tu tato naṭī ||

devī kāmeśvarī caiva proktā devī ratipriyā ||

krodhāstradvayam †āyāṃte† bhūtinī ca trikūrcataḥ ||

tārālajjādvayād astradvayāṃte ca vibhīṣikā ||

krodhadvayānto maṃtro[ʼ]yaṃ vibhūṣIṇyā udīritaḥ || (fol. 1v1–4)

End

kāmikāṃ bhojanam divyaṃ parivārasya dāsyati ||

anyad vaiśvānaragṛ[[hā]]d dravyam ānīya yacchati ||

sahasram etāni japej japāṃte siddhyati dhruvaṃ || (!)

muhur muhur japen maṃtraṃm (!) ity āha krodhabhūpatiḥ ||

krodhādhipavyomavaktraṃ vajrapāṇiṃ surāṃtakam ||

kalikalpataruṃ natvā bhūtinīsiddhir arthyate ||

anyatra valahavāḥ (!) saṃti atra kiṃcin nirūpitam || ||  (fol. 3v8–4r3)

Colophon

ity āgamakalpalatāyāṃ bhūtinīprakaraṇaṃ nāma caturviṃśati (!) paṭṭalaḥ (!) || || || || (fol. 4r3)

Microfilm Details

Reel No. A 0972/11

Date of Filming 24-12-1984

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 20-09-2007

Bibliography